In this post we have some surprise for you, we have decided to give you the translation of Hanuman Chalisa in Hindi, which is very popular among the youth these days. This helps you remember “Hanuman Chalisa” much faster.

Hanuman Chalisa एक भक्ति भजन है जो हिंदू धर्म के Lord Hanuman को समर्पित है। इसमें 40 छंद (Chalisa) शामिल हैं और पारंपरिक रूप से इसका श्रेय कवि-संत तुलसीदास को दिया जाता है। नीचे Translation of Hanuman Chalisa in Hindi:

Translation of Hanuman Chalisa in Hindi

Translation of Hanuman Chalisa in Hindi

श्रीगुरु चरण सरोज रज, निजमन मुकुरु सुधारि |
बरणउँ रघुवर बिमल जसु, जो दायकु फल चारि ||

बुद्धिहीन तनु जानिके, सुमिरौं पवनकुमार |
बल बुद्धि विद्या देहु मोहि, हरहु कलेस बिकार ||

जय हनुमान ज्ञान गुन सागर |
जय कपीस तिहुँलोक उजागर ||

रामदूत अतुलित बलधामा |
अञ्जनिपुत्र पवनसुत नामा ||

महाबीर बिक्रम बजरङ्गी |
कुमति निवार सुमति के सङ्गी ||

कञ्चन वरण विराज सुबेसा |
कानन कुंडल कुँचित केसा ||

हाथ वज्र औ ध्वजा बिराजै |
काँधे मूँज जनेऊ साजै ||

शंकर सुवन केसरी नंदन |
तेज प्रताप महाजग बन्धन ||

विद्यावान गुनी अति चातुर |
राम काज करिबे को आतुर ||

प्रभु चरित्र सुनिबे को रसिया |
राम लखन सीता मन बसिया ||

सूक्ष्म रूप धरि सियहिं दिखावा |
बिकट रूप धरि लंक जरावा ||

भीमरूप धरि असुर सञ्हारे |
रामचन्द्र के काज सँवारे ||

लाय सजीवन लखन जियाए |
श्रीरघुवीर हरषि उर लाए ||

रघुपति कीन्ही बहुत बड़ाई |
तुम मम प्रिय भरतहि सम भाई ||

सहस बदन तुम्हरो जस गावैं |
अस कहि श्रीपति कंठ लगावैं ||

सनकादिक ब्रह्मादि मुनीशा |
नारद सारद सहित अहीशा ||

यम कुबेर दिगपाल जहाँ ते |
कवि कोविद कहि सके कहाँ ते ||

तुम उपकार सुग्रीवहि कीहीं |
राम मिलाय राजपद दीहीं ||

तुम्हरो मंत्र बिबीषन माना |
लंकेश्वर भए सब जग जाना ||

युग सहस्र योजन पर भानू |
लील्यो ताहि मधुर फल जानू ||

प्रभु मुद्रिका मेलि मुख माहीं |
जलधि लाङ्घि गयेऽचरज नाहीं ||

दुर्गम काज जगत के जेते |
सुगम अनुग्रह तुम्हरे तेते ||

राम दुआरे तुम रखवारे |
होत न आज्ञा बिनु पैसारे ||

सब सुख लहैं तुम्हारी सरना |
तुम रक्षक काहू को डर ना ||

आपन तेज सम्हारो आपै |
तीनों लोक हाँक तें काँपैं ||

भूत पिसाच निकट नहिं आवैं |
महाबीर जब नाम सुनावैं ||

नासै रोग हरै सब पीरा |
जपत निरंतर हनुमत बीरा ||

संकट सेंवरी मिताएं सब पीरा |
जो सुमिरै हनुमत बलबीरा ||

जै जै जै हनुमान गोसाईं |
कृपा करहुं गुरुदेव की नाईं ||

जो शत बार पाठ कर कोई |
छुटहि बंदि महासुख होई ||

जो यह पढ़ै हनुमान चालीसा |
होय सिद्धि साखी गौरीसा ||

तुलसीदास सदा हरि चेरा |
कीजै नाथ हृदय महँ डेरा ||

दोहा
पवन तनय संकट हरण मङ्गल मूरति रूप |
राम लखन सीता सहित हृदय बसहुर भूप ||

You May Also Like: Yada Yada Hi Dharmasya Sloka

Translation of Hanuman Chalisa in Hindi

Shrīguru charan saroj raja, nija man mukura sudhāri
Baranauṁ raghuvara bimala jasu, jo dāyaku phala cāri

Buddhihīna tanu jānike, sumirauṁ pavana kumāra
Bala buddhi vidyā dehu mohi, harahu kalesa bikāra

Jaya hanumāna jñāna guṇa sāgara
Jaya kapīsa tihun loka ujāgara

Rāmadūta atulita baladhāmā
Anjaniputra pavanasuta nāmā

Mahābīra bikrama bajarangi
Kumati nivāra sumati ke saṅgi

Kaṇcana varaṇa virāja subesā
Kānana kuṇḍala kuṁcita kesā

Hātha vajra au dhvajā birājai
Kāṁḍhe mūṁja janeū sājai

Śaṅkara suvana keśarī nandana
Teja pratāpa mahājaga bandhana

Vidyāvāna gunī ati chātura
Rāma kāja karibe ko ātura

Prabhu caritra sunibe ko rasiyā
Rāma lakhan sītā mana basiyā

Sūkṣma rūpa dhari siyahiṁ dikāvā
Bikaṭa rūpa dhari lanka jarāvā

Bhīma rūpa dhari asura saṅhāre
Rāma-candra ke kāja saṁvāre

Lāya sajīvana lakhan jiyāe
Śrī raghuvīra harashi ura lāye

Raghupati kīnhī bahuta barā'ī
Tuma mama priya bharatahi sama bhā'ī

Sahas badana tuma haro jasāvai
Asa kahi śrīpati kaṁṭha lagāvai

Sanakādika brahmādi munīśā
Nārada sārada sahita ahīśā

Yama kubera digapāla jahā tē
Kavi kovida kahi sake kahā tē

Tuma upakāra sugrīva-hi kīhī
Rāma milāya rāja-pada dīhī

Tumharo mantra bibīṣana mānā
Lankēśvara bhaya saba jaga jānā

Yuga sahasra yojana para bhānū
Līlyō tāhi madhura phala jānū

Prabhu mudrikā meli mukha māhī
Jaladhi lāṅghi gayē'caraja nāhī

Durgama kāja jagata kē jētē
Sugama anugraha tumharē tētē

Rāma du'ārē tuma rakhavārē
Hōta nā ājña binu paisārē

Saba sukha lahēṁ tumhārī sarana
Tuma rakṣaka kāhū ko dara nā

Āpana tēja samhārō āpai
Tīnō lōka hāṅka tē kāṁpaim

Bhūta pisāca nikaṭa nahi āvaim
Mahābīra jaba nāma sunāvaim

Nāsai rōga harai saba pīrā
Japata nirantra hanumata bīrā

Saṅkata sēṅvarī mitā'ēṁ saba pīrā
Jō sumirai hanumata balabīrā

Jai jai jai hanumāna gōsā'ī
Kr̥pā karahū gurudēva kī nā'ī

Jō śata bāra pāṭha kara kō'ī
Chuṭahai bandi mahāsukha hō'ī

Jō yaha paṛhai hanumāna cālīsā
Hō'i siddhi sākhī gaurīsā

Tulasīdāsa sadā hari cērā
Kījai nātha hṛdaya mahṅ ḍērā

Dōha
Pavana tanaya saṅkata haraṇa maṅgala mūrati rūpa
Rāma lakhan sītā sahita hṛdaya basahura bhūpa

For More Information: https://en.wikipedia.org/wiki/Hanuman_Chalisa

Leave a Reply

Your email address will not be published. Required fields are marked *